Declension table of ?aṣṭācatvāriṃśadakṣara

Deva

NeuterSingularDualPlural
Nominativeaṣṭācatvāriṃśadakṣaram aṣṭācatvāriṃśadakṣare aṣṭācatvāriṃśadakṣarāṇi
Vocativeaṣṭācatvāriṃśadakṣara aṣṭācatvāriṃśadakṣare aṣṭācatvāriṃśadakṣarāṇi
Accusativeaṣṭācatvāriṃśadakṣaram aṣṭācatvāriṃśadakṣare aṣṭācatvāriṃśadakṣarāṇi
Instrumentalaṣṭācatvāriṃśadakṣareṇa aṣṭācatvāriṃśadakṣarābhyām aṣṭācatvāriṃśadakṣaraiḥ
Dativeaṣṭācatvāriṃśadakṣarāya aṣṭācatvāriṃśadakṣarābhyām aṣṭācatvāriṃśadakṣarebhyaḥ
Ablativeaṣṭācatvāriṃśadakṣarāt aṣṭācatvāriṃśadakṣarābhyām aṣṭācatvāriṃśadakṣarebhyaḥ
Genitiveaṣṭācatvāriṃśadakṣarasya aṣṭācatvāriṃśadakṣarayoḥ aṣṭācatvāriṃśadakṣarāṇām
Locativeaṣṭācatvāriṃśadakṣare aṣṭācatvāriṃśadakṣarayoḥ aṣṭācatvāriṃśadakṣareṣu

Compound aṣṭācatvāriṃśadakṣara -

Adverb -aṣṭācatvāriṃśadakṣaram -aṣṭācatvāriṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria