Declension table of aṣṭācatvāriṃśadakṣara

Deva

MasculineSingularDualPlural
Nominativeaṣṭācatvāriṃśadakṣaraḥ aṣṭācatvāriṃśadakṣarau aṣṭācatvāriṃśadakṣarāḥ
Vocativeaṣṭācatvāriṃśadakṣara aṣṭācatvāriṃśadakṣarau aṣṭācatvāriṃśadakṣarāḥ
Accusativeaṣṭācatvāriṃśadakṣaram aṣṭācatvāriṃśadakṣarau aṣṭācatvāriṃśadakṣarān
Instrumentalaṣṭācatvāriṃśadakṣareṇa aṣṭācatvāriṃśadakṣarābhyām aṣṭācatvāriṃśadakṣaraiḥ
Dativeaṣṭācatvāriṃśadakṣarāya aṣṭācatvāriṃśadakṣarābhyām aṣṭācatvāriṃśadakṣarebhyaḥ
Ablativeaṣṭācatvāriṃśadakṣarāt aṣṭācatvāriṃśadakṣarābhyām aṣṭācatvāriṃśadakṣarebhyaḥ
Genitiveaṣṭācatvāriṃśadakṣarasya aṣṭācatvāriṃśadakṣarayoḥ aṣṭācatvāriṃśadakṣarāṇām
Locativeaṣṭācatvāriṃśadakṣare aṣṭācatvāriṃśadakṣarayoḥ aṣṭācatvāriṃśadakṣareṣu

Compound aṣṭācatvāriṃśadakṣara -

Adverb -aṣṭācatvāriṃśadakṣaram -aṣṭācatvāriṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria