Declension table of ?aṣṭācatvāriṃśā

Deva

FeminineSingularDualPlural
Nominativeaṣṭācatvāriṃśā aṣṭācatvāriṃśe aṣṭācatvāriṃśāḥ
Vocativeaṣṭācatvāriṃśe aṣṭācatvāriṃśe aṣṭācatvāriṃśāḥ
Accusativeaṣṭācatvāriṃśām aṣṭācatvāriṃśe aṣṭācatvāriṃśāḥ
Instrumentalaṣṭācatvāriṃśayā aṣṭācatvāriṃśābhyām aṣṭācatvāriṃśābhiḥ
Dativeaṣṭācatvāriṃśāyai aṣṭācatvāriṃśābhyām aṣṭācatvāriṃśābhyaḥ
Ablativeaṣṭācatvāriṃśāyāḥ aṣṭācatvāriṃśābhyām aṣṭācatvāriṃśābhyaḥ
Genitiveaṣṭācatvāriṃśāyāḥ aṣṭācatvāriṃśayoḥ aṣṭācatvāriṃśānām
Locativeaṣṭācatvāriṃśāyām aṣṭācatvāriṃśayoḥ aṣṭācatvāriṃśāsu

Adverb -aṣṭācatvāriṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria