Declension table of ?aṣṭācatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativeaṣṭācatvāriṃśaḥ aṣṭācatvāriṃśau aṣṭācatvāriṃśāḥ
Vocativeaṣṭācatvāriṃśa aṣṭācatvāriṃśau aṣṭācatvāriṃśāḥ
Accusativeaṣṭācatvāriṃśam aṣṭācatvāriṃśau aṣṭācatvāriṃśān
Instrumentalaṣṭācatvāriṃśena aṣṭācatvāriṃśābhyām aṣṭācatvāriṃśaiḥ aṣṭācatvāriṃśebhiḥ
Dativeaṣṭācatvāriṃśāya aṣṭācatvāriṃśābhyām aṣṭācatvāriṃśebhyaḥ
Ablativeaṣṭācatvāriṃśāt aṣṭācatvāriṃśābhyām aṣṭācatvāriṃśebhyaḥ
Genitiveaṣṭācatvāriṃśasya aṣṭācatvāriṃśayoḥ aṣṭācatvāriṃśānām
Locativeaṣṭācatvāriṃśe aṣṭācatvāriṃśayoḥ aṣṭācatvāriṃśeṣu

Compound aṣṭācatvāriṃśa -

Adverb -aṣṭācatvāriṃśam -aṣṭācatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria