Declension table of ?aṣṭācakrā

Deva

FeminineSingularDualPlural
Nominativeaṣṭācakrā aṣṭācakre aṣṭācakrāḥ
Vocativeaṣṭācakre aṣṭācakre aṣṭācakrāḥ
Accusativeaṣṭācakrām aṣṭācakre aṣṭācakrāḥ
Instrumentalaṣṭācakrayā aṣṭācakrābhyām aṣṭācakrābhiḥ
Dativeaṣṭācakrāyai aṣṭācakrābhyām aṣṭācakrābhyaḥ
Ablativeaṣṭācakrāyāḥ aṣṭācakrābhyām aṣṭācakrābhyaḥ
Genitiveaṣṭācakrāyāḥ aṣṭācakrayoḥ aṣṭācakrāṇām
Locativeaṣṭācakrāyām aṣṭācakrayoḥ aṣṭācakrāsu

Adverb -aṣṭācakram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria