Declension table of ?aṣṭācakra

Deva

NeuterSingularDualPlural
Nominativeaṣṭācakram aṣṭācakre aṣṭācakrāṇi
Vocativeaṣṭācakra aṣṭācakre aṣṭācakrāṇi
Accusativeaṣṭācakram aṣṭācakre aṣṭācakrāṇi
Instrumentalaṣṭācakreṇa aṣṭācakrābhyām aṣṭācakraiḥ
Dativeaṣṭācakrāya aṣṭācakrābhyām aṣṭācakrebhyaḥ
Ablativeaṣṭācakrāt aṣṭācakrābhyām aṣṭācakrebhyaḥ
Genitiveaṣṭācakrasya aṣṭācakrayoḥ aṣṭācakrāṇām
Locativeaṣṭācakre aṣṭācakrayoḥ aṣṭācakreṣu

Compound aṣṭācakra -

Adverb -aṣṭācakram -aṣṭācakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria