Declension table of ?aṣṭābhujā

Deva

FeminineSingularDualPlural
Nominativeaṣṭābhujā aṣṭābhuje aṣṭābhujāḥ
Vocativeaṣṭābhuje aṣṭābhuje aṣṭābhujāḥ
Accusativeaṣṭābhujām aṣṭābhuje aṣṭābhujāḥ
Instrumentalaṣṭābhujayā aṣṭābhujābhyām aṣṭābhujābhiḥ
Dativeaṣṭābhujāyai aṣṭābhujābhyām aṣṭābhujābhyaḥ
Ablativeaṣṭābhujāyāḥ aṣṭābhujābhyām aṣṭābhujābhyaḥ
Genitiveaṣṭābhujāyāḥ aṣṭābhujayoḥ aṣṭābhujānām
Locativeaṣṭābhujāyām aṣṭābhujayoḥ aṣṭābhujāsu

Adverb -aṣṭābhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria