Declension table of aṣṭaṣaṣṭitamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭaṣaṣṭitamā | aṣṭaṣaṣṭitame | aṣṭaṣaṣṭitamāḥ |
Vocative | aṣṭaṣaṣṭitame | aṣṭaṣaṣṭitame | aṣṭaṣaṣṭitamāḥ |
Accusative | aṣṭaṣaṣṭitamām | aṣṭaṣaṣṭitame | aṣṭaṣaṣṭitamāḥ |
Instrumental | aṣṭaṣaṣṭitamayā | aṣṭaṣaṣṭitamābhyām | aṣṭaṣaṣṭitamābhiḥ |
Dative | aṣṭaṣaṣṭitamāyai | aṣṭaṣaṣṭitamābhyām | aṣṭaṣaṣṭitamābhyaḥ |
Ablative | aṣṭaṣaṣṭitamāyāḥ | aṣṭaṣaṣṭitamābhyām | aṣṭaṣaṣṭitamābhyaḥ |
Genitive | aṣṭaṣaṣṭitamāyāḥ | aṣṭaṣaṣṭitamayoḥ | aṣṭaṣaṣṭitamānām |
Locative | aṣṭaṣaṣṭitamāyām | aṣṭaṣaṣṭitamayoḥ | aṣṭaṣaṣṭitamāsu |