Declension table of aṣṭaṣaṣṭitama

Deva

MasculineSingularDualPlural
Nominativeaṣṭaṣaṣṭitamaḥ aṣṭaṣaṣṭitamau aṣṭaṣaṣṭitamāḥ
Vocativeaṣṭaṣaṣṭitama aṣṭaṣaṣṭitamau aṣṭaṣaṣṭitamāḥ
Accusativeaṣṭaṣaṣṭitamam aṣṭaṣaṣṭitamau aṣṭaṣaṣṭitamān
Instrumentalaṣṭaṣaṣṭitamena aṣṭaṣaṣṭitamābhyām aṣṭaṣaṣṭitamaiḥ
Dativeaṣṭaṣaṣṭitamāya aṣṭaṣaṣṭitamābhyām aṣṭaṣaṣṭitamebhyaḥ
Ablativeaṣṭaṣaṣṭitamāt aṣṭaṣaṣṭitamābhyām aṣṭaṣaṣṭitamebhyaḥ
Genitiveaṣṭaṣaṣṭitamasya aṣṭaṣaṣṭitamayoḥ aṣṭaṣaṣṭitamānām
Locativeaṣṭaṣaṣṭitame aṣṭaṣaṣṭitamayoḥ aṣṭaṣaṣṭitameṣu

Compound aṣṭaṣaṣṭitama -

Adverb -aṣṭaṣaṣṭitamam -aṣṭaṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria