Declension table of ?aṣṭaṣaṣṭā

Deva

FeminineSingularDualPlural
Nominativeaṣṭaṣaṣṭā aṣṭaṣaṣṭe aṣṭaṣaṣṭāḥ
Vocativeaṣṭaṣaṣṭe aṣṭaṣaṣṭe aṣṭaṣaṣṭāḥ
Accusativeaṣṭaṣaṣṭām aṣṭaṣaṣṭe aṣṭaṣaṣṭāḥ
Instrumentalaṣṭaṣaṣṭayā aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭābhiḥ
Dativeaṣṭaṣaṣṭāyai aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭābhyaḥ
Ablativeaṣṭaṣaṣṭāyāḥ aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭābhyaḥ
Genitiveaṣṭaṣaṣṭāyāḥ aṣṭaṣaṣṭayoḥ aṣṭaṣaṣṭānām
Locativeaṣṭaṣaṣṭāyām aṣṭaṣaṣṭayoḥ aṣṭaṣaṣṭāsu

Adverb -aṣṭaṣaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria