Declension table of aṣṭaṣaṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṣṭaṣaṣṭam | aṣṭaṣaṣṭe | aṣṭaṣaṣṭāni |
Vocative | aṣṭaṣaṣṭa | aṣṭaṣaṣṭe | aṣṭaṣaṣṭāni |
Accusative | aṣṭaṣaṣṭam | aṣṭaṣaṣṭe | aṣṭaṣaṣṭāni |
Instrumental | aṣṭaṣaṣṭena | aṣṭaṣaṣṭābhyām | aṣṭaṣaṣṭaiḥ |
Dative | aṣṭaṣaṣṭāya | aṣṭaṣaṣṭābhyām | aṣṭaṣaṣṭebhyaḥ |
Ablative | aṣṭaṣaṣṭāt | aṣṭaṣaṣṭābhyām | aṣṭaṣaṣṭebhyaḥ |
Genitive | aṣṭaṣaṣṭasya | aṣṭaṣaṣṭayoḥ | aṣṭaṣaṣṭānām |
Locative | aṣṭaṣaṣṭe | aṣṭaṣaṣṭayoḥ | aṣṭaṣaṣṭeṣu |