Declension table of ?aṣṭaṣaṣṭa

Deva

NeuterSingularDualPlural
Nominativeaṣṭaṣaṣṭam aṣṭaṣaṣṭe aṣṭaṣaṣṭāni
Vocativeaṣṭaṣaṣṭa aṣṭaṣaṣṭe aṣṭaṣaṣṭāni
Accusativeaṣṭaṣaṣṭam aṣṭaṣaṣṭe aṣṭaṣaṣṭāni
Instrumentalaṣṭaṣaṣṭena aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭaiḥ
Dativeaṣṭaṣaṣṭāya aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭebhyaḥ
Ablativeaṣṭaṣaṣṭāt aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭebhyaḥ
Genitiveaṣṭaṣaṣṭasya aṣṭaṣaṣṭayoḥ aṣṭaṣaṣṭānām
Locativeaṣṭaṣaṣṭe aṣṭaṣaṣṭayoḥ aṣṭaṣaṣṭeṣu

Compound aṣṭaṣaṣṭa -

Adverb -aṣṭaṣaṣṭam -aṣṭaṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria