Declension table of ?aṣṭaṣaṣṭa

Deva

MasculineSingularDualPlural
Nominativeaṣṭaṣaṣṭaḥ aṣṭaṣaṣṭau aṣṭaṣaṣṭāḥ
Vocativeaṣṭaṣaṣṭa aṣṭaṣaṣṭau aṣṭaṣaṣṭāḥ
Accusativeaṣṭaṣaṣṭam aṣṭaṣaṣṭau aṣṭaṣaṣṭān
Instrumentalaṣṭaṣaṣṭena aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭaiḥ aṣṭaṣaṣṭebhiḥ
Dativeaṣṭaṣaṣṭāya aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭebhyaḥ
Ablativeaṣṭaṣaṣṭāt aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭebhyaḥ
Genitiveaṣṭaṣaṣṭasya aṣṭaṣaṣṭayoḥ aṣṭaṣaṣṭānām
Locativeaṣṭaṣaṣṭe aṣṭaṣaṣṭayoḥ aṣṭaṣaṣṭeṣu

Compound aṣṭaṣaṣṭa -

Adverb -aṣṭaṣaṣṭam -aṣṭaṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria