Declension table of aṣṭaṣaṣṭa

Deva

MasculineSingularDualPlural
Nominativeaṣṭaṣaṣṭaḥ aṣṭaṣaṣṭau aṣṭaṣaṣṭāḥ
Vocativeaṣṭaṣaṣṭa aṣṭaṣaṣṭau aṣṭaṣaṣṭāḥ
Accusativeaṣṭaṣaṣṭam aṣṭaṣaṣṭau aṣṭaṣaṣṭān
Instrumentalaṣṭaṣaṣṭena aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭaiḥ
Dativeaṣṭaṣaṣṭāya aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭebhyaḥ
Ablativeaṣṭaṣaṣṭāt aṣṭaṣaṣṭābhyām aṣṭaṣaṣṭebhyaḥ
Genitiveaṣṭaṣaṣṭasya aṣṭaṣaṣṭayoḥ aṣṭaṣaṣṭānām
Locativeaṣṭaṣaṣṭe aṣṭaṣaṣṭayoḥ aṣṭaṣaṣṭeṣu

Compound aṣṭaṣaṣṭa -

Adverb -aṣṭaṣaṣṭam -aṣṭaṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria