Declension table of ?aṇvanta

Deva

MasculineSingularDualPlural
Nominativeaṇvantaḥ aṇvantau aṇvantāḥ
Vocativeaṇvanta aṇvantau aṇvantāḥ
Accusativeaṇvantam aṇvantau aṇvantān
Instrumentalaṇvantena aṇvantābhyām aṇvantaiḥ aṇvantebhiḥ
Dativeaṇvantāya aṇvantābhyām aṇvantebhyaḥ
Ablativeaṇvantāt aṇvantābhyām aṇvantebhyaḥ
Genitiveaṇvantasya aṇvantayoḥ aṇvantānām
Locativeaṇvante aṇvantayoḥ aṇvanteṣu

Compound aṇvanta -

Adverb -aṇvantam -aṇvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria