Declension table of ?aṇuvrīhi

Deva

MasculineSingularDualPlural
Nominativeaṇuvrīhiḥ aṇuvrīhī aṇuvrīhayaḥ
Vocativeaṇuvrīhe aṇuvrīhī aṇuvrīhayaḥ
Accusativeaṇuvrīhim aṇuvrīhī aṇuvrīhīn
Instrumentalaṇuvrīhiṇā aṇuvrīhibhyām aṇuvrīhibhiḥ
Dativeaṇuvrīhaye aṇuvrīhibhyām aṇuvrīhibhyaḥ
Ablativeaṇuvrīheḥ aṇuvrīhibhyām aṇuvrīhibhyaḥ
Genitiveaṇuvrīheḥ aṇuvrīhyoḥ aṇuvrīhīṇām
Locativeaṇuvrīhau aṇuvrīhyoḥ aṇuvrīhiṣu

Compound aṇuvrīhi -

Adverb -aṇuvrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria