Declension table of ?aṇuvedānta

Deva

MasculineSingularDualPlural
Nominativeaṇuvedāntaḥ aṇuvedāntau aṇuvedāntāḥ
Vocativeaṇuvedānta aṇuvedāntau aṇuvedāntāḥ
Accusativeaṇuvedāntam aṇuvedāntau aṇuvedāntān
Instrumentalaṇuvedāntena aṇuvedāntābhyām aṇuvedāntaiḥ aṇuvedāntebhiḥ
Dativeaṇuvedāntāya aṇuvedāntābhyām aṇuvedāntebhyaḥ
Ablativeaṇuvedāntāt aṇuvedāntābhyām aṇuvedāntebhyaḥ
Genitiveaṇuvedāntasya aṇuvedāntayoḥ aṇuvedāntānām
Locativeaṇuvedānte aṇuvedāntayoḥ aṇuvedānteṣu

Compound aṇuvedānta -

Adverb -aṇuvedāntam -aṇuvedāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria