Declension table of ?aṇuvādin

Deva

MasculineSingularDualPlural
Nominativeaṇuvādī aṇuvādinau aṇuvādinaḥ
Vocativeaṇuvādin aṇuvādinau aṇuvādinaḥ
Accusativeaṇuvādinam aṇuvādinau aṇuvādinaḥ
Instrumentalaṇuvādinā aṇuvādibhyām aṇuvādibhiḥ
Dativeaṇuvādine aṇuvādibhyām aṇuvādibhyaḥ
Ablativeaṇuvādinaḥ aṇuvādibhyām aṇuvādibhyaḥ
Genitiveaṇuvādinaḥ aṇuvādinoḥ aṇuvādinām
Locativeaṇuvādini aṇuvādinoḥ aṇuvādiṣu

Compound aṇuvādi -

Adverb -aṇuvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria