Declension table of ?aṇutva

Deva

NeuterSingularDualPlural
Nominativeaṇutvam aṇutve aṇutvāni
Vocativeaṇutva aṇutve aṇutvāni
Accusativeaṇutvam aṇutve aṇutvāni
Instrumentalaṇutvena aṇutvābhyām aṇutvaiḥ
Dativeaṇutvāya aṇutvābhyām aṇutvebhyaḥ
Ablativeaṇutvāt aṇutvābhyām aṇutvebhyaḥ
Genitiveaṇutvasya aṇutvayoḥ aṇutvānām
Locativeaṇutve aṇutvayoḥ aṇutveṣu

Compound aṇutva -

Adverb -aṇutvam -aṇutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria