Declension table of ?aṇutā

Deva

FeminineSingularDualPlural
Nominativeaṇutā aṇute aṇutāḥ
Vocativeaṇute aṇute aṇutāḥ
Accusativeaṇutām aṇute aṇutāḥ
Instrumentalaṇutayā aṇutābhyām aṇutābhiḥ
Dativeaṇutāyai aṇutābhyām aṇutābhyaḥ
Ablativeaṇutāyāḥ aṇutābhyām aṇutābhyaḥ
Genitiveaṇutāyāḥ aṇutayoḥ aṇutānām
Locativeaṇutāyām aṇutayoḥ aṇutāsu

Adverb -aṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria