Declension table of ?aṇurevatī

Deva

FeminineSingularDualPlural
Nominativeaṇurevatī aṇurevatyau aṇurevatyaḥ
Vocativeaṇurevati aṇurevatyau aṇurevatyaḥ
Accusativeaṇurevatīm aṇurevatyau aṇurevatīḥ
Instrumentalaṇurevatyā aṇurevatībhyām aṇurevatībhiḥ
Dativeaṇurevatyai aṇurevatībhyām aṇurevatībhyaḥ
Ablativeaṇurevatyāḥ aṇurevatībhyām aṇurevatībhyaḥ
Genitiveaṇurevatyāḥ aṇurevatyoḥ aṇurevatīnām
Locativeaṇurevatyām aṇurevatyoḥ aṇurevatīṣu

Compound aṇurevati - aṇurevatī -

Adverb -aṇurevati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria