Declension table of ?aṇureṇujāla

Deva

NeuterSingularDualPlural
Nominativeaṇureṇujālam aṇureṇujāle aṇureṇujālāni
Vocativeaṇureṇujāla aṇureṇujāle aṇureṇujālāni
Accusativeaṇureṇujālam aṇureṇujāle aṇureṇujālāni
Instrumentalaṇureṇujālena aṇureṇujālābhyām aṇureṇujālaiḥ
Dativeaṇureṇujālāya aṇureṇujālābhyām aṇureṇujālebhyaḥ
Ablativeaṇureṇujālāt aṇureṇujālābhyām aṇureṇujālebhyaḥ
Genitiveaṇureṇujālasya aṇureṇujālayoḥ aṇureṇujālānām
Locativeaṇureṇujāle aṇureṇujālayoḥ aṇureṇujāleṣu

Compound aṇureṇujāla -

Adverb -aṇureṇujālam -aṇureṇujālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria