Declension table of ?aṇumadhyabīja

Deva

NeuterSingularDualPlural
Nominativeaṇumadhyabījam aṇumadhyabīje aṇumadhyabījāni
Vocativeaṇumadhyabīja aṇumadhyabīje aṇumadhyabījāni
Accusativeaṇumadhyabījam aṇumadhyabīje aṇumadhyabījāni
Instrumentalaṇumadhyabījena aṇumadhyabījābhyām aṇumadhyabījaiḥ
Dativeaṇumadhyabījāya aṇumadhyabījābhyām aṇumadhyabījebhyaḥ
Ablativeaṇumadhyabījāt aṇumadhyabījābhyām aṇumadhyabījebhyaḥ
Genitiveaṇumadhyabījasya aṇumadhyabījayoḥ aṇumadhyabījānām
Locativeaṇumadhyabīje aṇumadhyabījayoḥ aṇumadhyabījeṣu

Compound aṇumadhyabīja -

Adverb -aṇumadhyabījam -aṇumadhyabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria