Declension table of ?aṇuka

Deva

MasculineSingularDualPlural
Nominativeaṇukaḥ aṇukau aṇukāḥ
Vocativeaṇuka aṇukau aṇukāḥ
Accusativeaṇukam aṇukau aṇukān
Instrumentalaṇukena aṇukābhyām aṇukaiḥ aṇukebhiḥ
Dativeaṇukāya aṇukābhyām aṇukebhyaḥ
Ablativeaṇukāt aṇukābhyām aṇukebhyaḥ
Genitiveaṇukasya aṇukayoḥ aṇukānām
Locativeaṇuke aṇukayoḥ aṇukeṣu

Compound aṇuka -

Adverb -aṇukam -aṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria