Declension table of ?aṇīyaskā

Deva

FeminineSingularDualPlural
Nominativeaṇīyaskā aṇīyaske aṇīyaskāḥ
Vocativeaṇīyaske aṇīyaske aṇīyaskāḥ
Accusativeaṇīyaskām aṇīyaske aṇīyaskāḥ
Instrumentalaṇīyaskayā aṇīyaskābhyām aṇīyaskābhiḥ
Dativeaṇīyaskāyai aṇīyaskābhyām aṇīyaskābhyaḥ
Ablativeaṇīyaskāyāḥ aṇīyaskābhyām aṇīyaskābhyaḥ
Genitiveaṇīyaskāyāḥ aṇīyaskayoḥ aṇīyaskānām
Locativeaṇīyaskāyām aṇīyaskayoḥ aṇīyaskāsu

Adverb -aṇīyaskam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria