Declension table of ?aṇi

Deva

MasculineSingularDualPlural
Nominativeaṇiḥ aṇī aṇayaḥ
Vocativeaṇe aṇī aṇayaḥ
Accusativeaṇim aṇī aṇīn
Instrumentalaṇinā aṇibhyām aṇibhiḥ
Dativeaṇaye aṇibhyām aṇibhyaḥ
Ablativeaṇeḥ aṇibhyām aṇibhyaḥ
Genitiveaṇeḥ aṇyoḥ aṇīnām
Locativeaṇau aṇyoḥ aṇiṣu

Compound aṇi -

Adverb -aṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria