Declension table of ?aṇakīya

Deva

NeuterSingularDualPlural
Nominativeaṇakīyam aṇakīye aṇakīyāni
Vocativeaṇakīya aṇakīye aṇakīyāni
Accusativeaṇakīyam aṇakīye aṇakīyāni
Instrumentalaṇakīyena aṇakīyābhyām aṇakīyaiḥ
Dativeaṇakīyāya aṇakīyābhyām aṇakīyebhyaḥ
Ablativeaṇakīyāt aṇakīyābhyām aṇakīyebhyaḥ
Genitiveaṇakīyasya aṇakīyayoḥ aṇakīyānām
Locativeaṇakīye aṇakīyayoḥ aṇakīyeṣu

Compound aṇakīya -

Adverb -aṇakīyam -aṇakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria