Declension table of ?aṇakīya

Deva

MasculineSingularDualPlural
Nominativeaṇakīyaḥ aṇakīyau aṇakīyāḥ
Vocativeaṇakīya aṇakīyau aṇakīyāḥ
Accusativeaṇakīyam aṇakīyau aṇakīyān
Instrumentalaṇakīyena aṇakīyābhyām aṇakīyaiḥ aṇakīyebhiḥ
Dativeaṇakīyāya aṇakīyābhyām aṇakīyebhyaḥ
Ablativeaṇakīyāt aṇakīyābhyām aṇakīyebhyaḥ
Genitiveaṇakīyasya aṇakīyayoḥ aṇakīyānām
Locativeaṇakīye aṇakīyayoḥ aṇakīyeṣu

Compound aṇakīya -

Adverb -aṇakīyam -aṇakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria