Declension table of ?aṇṭhita

Deva

NeuterSingularDualPlural
Nominativeaṇṭhitam aṇṭhite aṇṭhitāni
Vocativeaṇṭhita aṇṭhite aṇṭhitāni
Accusativeaṇṭhitam aṇṭhite aṇṭhitāni
Instrumentalaṇṭhitena aṇṭhitābhyām aṇṭhitaiḥ
Dativeaṇṭhitāya aṇṭhitābhyām aṇṭhitebhyaḥ
Ablativeaṇṭhitāt aṇṭhitābhyām aṇṭhitebhyaḥ
Genitiveaṇṭhitasya aṇṭhitayoḥ aṇṭhitānām
Locativeaṇṭhite aṇṭhitayoḥ aṇṭhiteṣu

Compound aṇṭhita -

Adverb -aṇṭhitam -aṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria