Declension table of ?aṇḍuka

Deva

MasculineSingularDualPlural
Nominativeaṇḍukaḥ aṇḍukau aṇḍukāḥ
Vocativeaṇḍuka aṇḍukau aṇḍukāḥ
Accusativeaṇḍukam aṇḍukau aṇḍukān
Instrumentalaṇḍukena aṇḍukābhyām aṇḍukaiḥ aṇḍukebhiḥ
Dativeaṇḍukāya aṇḍukābhyām aṇḍukebhyaḥ
Ablativeaṇḍukāt aṇḍukābhyām aṇḍukebhyaḥ
Genitiveaṇḍukasya aṇḍukayoḥ aṇḍukānām
Locativeaṇḍuke aṇḍukayoḥ aṇḍukeṣu

Compound aṇḍuka -

Adverb -aṇḍukam -aṇḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria