Declension table of ?aṇḍīra

Deva

MasculineSingularDualPlural
Nominativeaṇḍīraḥ aṇḍīrau aṇḍīrāḥ
Vocativeaṇḍīra aṇḍīrau aṇḍīrāḥ
Accusativeaṇḍīram aṇḍīrau aṇḍīrān
Instrumentalaṇḍīreṇa aṇḍīrābhyām aṇḍīraiḥ aṇḍīrebhiḥ
Dativeaṇḍīrāya aṇḍīrābhyām aṇḍīrebhyaḥ
Ablativeaṇḍīrāt aṇḍīrābhyām aṇḍīrebhyaḥ
Genitiveaṇḍīrasya aṇḍīrayoḥ aṇḍīrāṇām
Locativeaṇḍīre aṇḍīrayoḥ aṇḍīreṣu

Compound aṇḍīra -

Adverb -aṇḍīram -aṇḍīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria