Declension table of ?aṇḍavṛddhi

Deva

FeminineSingularDualPlural
Nominativeaṇḍavṛddhiḥ aṇḍavṛddhī aṇḍavṛddhayaḥ
Vocativeaṇḍavṛddhe aṇḍavṛddhī aṇḍavṛddhayaḥ
Accusativeaṇḍavṛddhim aṇḍavṛddhī aṇḍavṛddhīḥ
Instrumentalaṇḍavṛddhyā aṇḍavṛddhibhyām aṇḍavṛddhibhiḥ
Dativeaṇḍavṛddhyai aṇḍavṛddhaye aṇḍavṛddhibhyām aṇḍavṛddhibhyaḥ
Ablativeaṇḍavṛddhyāḥ aṇḍavṛddheḥ aṇḍavṛddhibhyām aṇḍavṛddhibhyaḥ
Genitiveaṇḍavṛddhyāḥ aṇḍavṛddheḥ aṇḍavṛddhyoḥ aṇḍavṛddhīnām
Locativeaṇḍavṛddhyām aṇḍavṛddhau aṇḍavṛddhyoḥ aṇḍavṛddhiṣu

Compound aṇḍavṛddhi -

Adverb -aṇḍavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria