Declension table of ?aṇḍara

Deva

MasculineSingularDualPlural
Nominativeaṇḍaraḥ aṇḍarau aṇḍarāḥ
Vocativeaṇḍara aṇḍarau aṇḍarāḥ
Accusativeaṇḍaram aṇḍarau aṇḍarān
Instrumentalaṇḍareṇa aṇḍarābhyām aṇḍaraiḥ aṇḍarebhiḥ
Dativeaṇḍarāya aṇḍarābhyām aṇḍarebhyaḥ
Ablativeaṇḍarāt aṇḍarābhyām aṇḍarebhyaḥ
Genitiveaṇḍarasya aṇḍarayoḥ aṇḍarāṇām
Locativeaṇḍare aṇḍarayoḥ aṇḍareṣu

Compound aṇḍara -

Adverb -aṇḍaram -aṇḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria