Declension table of ?aṇḍakośa

Deva

MasculineSingularDualPlural
Nominativeaṇḍakośaḥ aṇḍakośau aṇḍakośāḥ
Vocativeaṇḍakośa aṇḍakośau aṇḍakośāḥ
Accusativeaṇḍakośam aṇḍakośau aṇḍakośān
Instrumentalaṇḍakośena aṇḍakośābhyām aṇḍakośaiḥ aṇḍakośebhiḥ
Dativeaṇḍakośāya aṇḍakośābhyām aṇḍakośebhyaḥ
Ablativeaṇḍakośāt aṇḍakośābhyām aṇḍakośebhyaḥ
Genitiveaṇḍakośasya aṇḍakośayoḥ aṇḍakośānām
Locativeaṇḍakośe aṇḍakośayoḥ aṇḍakośeṣu

Compound aṇḍakośa -

Adverb -aṇḍakośam -aṇḍakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria