Declension table of ?aṇḍakoṣaka

Deva

MasculineSingularDualPlural
Nominativeaṇḍakoṣakaḥ aṇḍakoṣakau aṇḍakoṣakāḥ
Vocativeaṇḍakoṣaka aṇḍakoṣakau aṇḍakoṣakāḥ
Accusativeaṇḍakoṣakam aṇḍakoṣakau aṇḍakoṣakān
Instrumentalaṇḍakoṣakeṇa aṇḍakoṣakābhyām aṇḍakoṣakaiḥ aṇḍakoṣakebhiḥ
Dativeaṇḍakoṣakāya aṇḍakoṣakābhyām aṇḍakoṣakebhyaḥ
Ablativeaṇḍakoṣakāt aṇḍakoṣakābhyām aṇḍakoṣakebhyaḥ
Genitiveaṇḍakoṣakasya aṇḍakoṣakayoḥ aṇḍakoṣakāṇām
Locativeaṇḍakoṣake aṇḍakoṣakayoḥ aṇḍakoṣakeṣu

Compound aṇḍakoṣaka -

Adverb -aṇḍakoṣakam -aṇḍakoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria