Declension table of aṇḍakoṣa

Deva

MasculineSingularDualPlural
Nominativeaṇḍakoṣaḥ aṇḍakoṣau aṇḍakoṣāḥ
Vocativeaṇḍakoṣa aṇḍakoṣau aṇḍakoṣāḥ
Accusativeaṇḍakoṣam aṇḍakoṣau aṇḍakoṣān
Instrumentalaṇḍakoṣeṇa aṇḍakoṣābhyām aṇḍakoṣaiḥ aṇḍakoṣebhiḥ
Dativeaṇḍakoṣāya aṇḍakoṣābhyām aṇḍakoṣebhyaḥ
Ablativeaṇḍakoṣāt aṇḍakoṣābhyām aṇḍakoṣebhyaḥ
Genitiveaṇḍakoṣasya aṇḍakoṣayoḥ aṇḍakoṣāṇām
Locativeaṇḍakoṣe aṇḍakoṣayoḥ aṇḍakoṣeṣu

Compound aṇḍakoṣa -

Adverb -aṇḍakoṣam -aṇḍakoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria