Declension table of ?aṇḍākārā

Deva

FeminineSingularDualPlural
Nominativeaṇḍākārā aṇḍākāre aṇḍākārāḥ
Vocativeaṇḍākāre aṇḍākāre aṇḍākārāḥ
Accusativeaṇḍākārām aṇḍākāre aṇḍākārāḥ
Instrumentalaṇḍākārayā aṇḍākārābhyām aṇḍākārābhiḥ
Dativeaṇḍākārāyai aṇḍākārābhyām aṇḍākārābhyaḥ
Ablativeaṇḍākārāyāḥ aṇḍākārābhyām aṇḍākārābhyaḥ
Genitiveaṇḍākārāyāḥ aṇḍākārayoḥ aṇḍākārāṇām
Locativeaṇḍākārāyām aṇḍākārayoḥ aṇḍākārāsu

Adverb -aṇḍākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria