Declension table of ?aṇḍākāra

Deva

MasculineSingularDualPlural
Nominativeaṇḍākāraḥ aṇḍākārau aṇḍākārāḥ
Vocativeaṇḍākāra aṇḍākārau aṇḍākārāḥ
Accusativeaṇḍākāram aṇḍākārau aṇḍākārān
Instrumentalaṇḍākāreṇa aṇḍākārābhyām aṇḍākāraiḥ aṇḍākārebhiḥ
Dativeaṇḍākārāya aṇḍākārābhyām aṇḍākārebhyaḥ
Ablativeaṇḍākārāt aṇḍākārābhyām aṇḍākārebhyaḥ
Genitiveaṇḍākārasya aṇḍākārayoḥ aṇḍākārāṇām
Locativeaṇḍākāre aṇḍākārayoḥ aṇḍākāreṣu

Compound aṇḍākāra -

Adverb -aṇḍākāram -aṇḍākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria