Declension table of ?aṇḍākṛti_ā

Deva

FeminineSingularDualPlural
Nominativeaṇḍākṛti_ā aṇḍākṛti_e aṇḍākṛti_āḥ
Vocativeaṇḍākṛti_e aṇḍākṛti_e aṇḍākṛti_āḥ
Accusativeaṇḍākṛti_ām aṇḍākṛti_e aṇḍākṛti_āḥ
Instrumentalaṇḍākṛti_ayā aṇḍākṛti_ābhyām aṇḍākṛti_ābhiḥ
Dativeaṇḍākṛti_āyai aṇḍākṛti_ābhyām aṇḍākṛti_ābhyaḥ
Ablativeaṇḍākṛti_āyāḥ aṇḍākṛti_ābhyām aṇḍākṛti_ābhyaḥ
Genitiveaṇḍākṛti_āyāḥ aṇḍākṛti_ayoḥ aṇḍākṛti_ānām
Locativeaṇḍākṛti_āyām aṇḍākṛti_ayoḥ aṇḍākṛti_āsu

Adverb -aṇḍākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria