Declension table of ?aṇḍākṛti

Deva

NeuterSingularDualPlural
Nominativeaṇḍākṛti aṇḍākṛtinī aṇḍākṛtīni
Vocativeaṇḍākṛti aṇḍākṛtinī aṇḍākṛtīni
Accusativeaṇḍākṛti aṇḍākṛtinī aṇḍākṛtīni
Instrumentalaṇḍākṛtinā aṇḍākṛtibhyām aṇḍākṛtibhiḥ
Dativeaṇḍākṛtine aṇḍākṛtibhyām aṇḍākṛtibhyaḥ
Ablativeaṇḍākṛtinaḥ aṇḍākṛtibhyām aṇḍākṛtibhyaḥ
Genitiveaṇḍākṛtinaḥ aṇḍākṛtinoḥ aṇḍākṛtīnām
Locativeaṇḍākṛtini aṇḍākṛtinoḥ aṇḍākṛtiṣu

Compound aṇḍākṛti -

Adverb -aṇḍākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria