Declension table of ?aṇḍākṛti

Deva

FeminineSingularDualPlural
Nominativeaṇḍākṛtiḥ aṇḍākṛtī aṇḍākṛtayaḥ
Vocativeaṇḍākṛte aṇḍākṛtī aṇḍākṛtayaḥ
Accusativeaṇḍākṛtim aṇḍākṛtī aṇḍākṛtīḥ
Instrumentalaṇḍākṛtyā aṇḍākṛtibhyām aṇḍākṛtibhiḥ
Dativeaṇḍākṛtyai aṇḍākṛtaye aṇḍākṛtibhyām aṇḍākṛtibhyaḥ
Ablativeaṇḍākṛtyāḥ aṇḍākṛteḥ aṇḍākṛtibhyām aṇḍākṛtibhyaḥ
Genitiveaṇḍākṛtyāḥ aṇḍākṛteḥ aṇḍākṛtyoḥ aṇḍākṛtīnām
Locativeaṇḍākṛtyām aṇḍākṛtau aṇḍākṛtyoḥ aṇḍākṛtiṣu

Compound aṇḍākṛti -

Adverb -aṇḍākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria