Declension table of aṇḍa

Deva

NeuterSingularDualPlural
Nominativeaṇḍam aṇḍe aṇḍāni
Vocativeaṇḍa aṇḍe aṇḍāni
Accusativeaṇḍam aṇḍe aṇḍāni
Instrumentalaṇḍena aṇḍābhyām aṇḍaiḥ
Dativeaṇḍāya aṇḍābhyām aṇḍebhyaḥ
Ablativeaṇḍāt aṇḍābhyām aṇḍebhyaḥ
Genitiveaṇḍasya aṇḍayoḥ aṇḍānām
Locativeaṇḍe aṇḍayoḥ aṇḍeṣu

Compound aṇḍa -

Adverb -aṇḍam -aṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria