Declension table of ?aṃśuvimarda

Deva

MasculineSingularDualPlural
Nominativeaṃśuvimardaḥ aṃśuvimardau aṃśuvimardāḥ
Vocativeaṃśuvimarda aṃśuvimardau aṃśuvimardāḥ
Accusativeaṃśuvimardam aṃśuvimardau aṃśuvimardān
Instrumentalaṃśuvimardena aṃśuvimardābhyām aṃśuvimardaiḥ aṃśuvimardebhiḥ
Dativeaṃśuvimardāya aṃśuvimardābhyām aṃśuvimardebhyaḥ
Ablativeaṃśuvimardāt aṃśuvimardābhyām aṃśuvimardebhyaḥ
Genitiveaṃśuvimardasya aṃśuvimardayoḥ aṃśuvimardānām
Locativeaṃśuvimarde aṃśuvimardayoḥ aṃśuvimardeṣu

Compound aṃśuvimarda -

Adverb -aṃśuvimardam -aṃśuvimardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria