Declension table of ?aṃśuvāṇa

Deva

MasculineSingularDualPlural
Nominativeaṃśuvāṇaḥ aṃśuvāṇau aṃśuvāṇāḥ
Vocativeaṃśuvāṇa aṃśuvāṇau aṃśuvāṇāḥ
Accusativeaṃśuvāṇam aṃśuvāṇau aṃśuvāṇān
Instrumentalaṃśuvāṇena aṃśuvāṇābhyām aṃśuvāṇaiḥ aṃśuvāṇebhiḥ
Dativeaṃśuvāṇāya aṃśuvāṇābhyām aṃśuvāṇebhyaḥ
Ablativeaṃśuvāṇāt aṃśuvāṇābhyām aṃśuvāṇebhyaḥ
Genitiveaṃśuvāṇasya aṃśuvāṇayoḥ aṃśuvāṇānām
Locativeaṃśuvāṇe aṃśuvāṇayoḥ aṃśuvāṇeṣu

Compound aṃśuvāṇa -

Adverb -aṃśuvāṇam -aṃśuvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria