Declension table of aṃśupatiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṃśupatiḥ | aṃśupatī | aṃśupatayaḥ |
Vocative | aṃśupate | aṃśupatī | aṃśupatayaḥ |
Accusative | aṃśupatim | aṃśupatī | aṃśupatīn |
Instrumental | aṃśupatinā | aṃśupatibhyām | aṃśupatibhiḥ |
Dative | aṃśupataye | aṃśupatibhyām | aṃśupatibhyaḥ |
Ablative | aṃśupateḥ | aṃśupatibhyām | aṃśupatibhyaḥ |
Genitive | aṃśupateḥ | aṃśupatyoḥ | aṃśupatīnām |
Locative | aṃśupatau | aṃśupatyoḥ | aṃśupatiṣu |