Declension table of ?aṃśupaṭṭa

Deva

NeuterSingularDualPlural
Nominativeaṃśupaṭṭam aṃśupaṭṭe aṃśupaṭṭāni
Vocativeaṃśupaṭṭa aṃśupaṭṭe aṃśupaṭṭāni
Accusativeaṃśupaṭṭam aṃśupaṭṭe aṃśupaṭṭāni
Instrumentalaṃśupaṭṭena aṃśupaṭṭābhyām aṃśupaṭṭaiḥ
Dativeaṃśupaṭṭāya aṃśupaṭṭābhyām aṃśupaṭṭebhyaḥ
Ablativeaṃśupaṭṭāt aṃśupaṭṭābhyām aṃśupaṭṭebhyaḥ
Genitiveaṃśupaṭṭasya aṃśupaṭṭayoḥ aṃśupaṭṭānām
Locativeaṃśupaṭṭe aṃśupaṭṭayoḥ aṃśupaṭṭeṣu

Compound aṃśupaṭṭa -

Adverb -aṃśupaṭṭam -aṃśupaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria