Declension table of ?aṃśumatphalā

Deva

FeminineSingularDualPlural
Nominativeaṃśumatphalā aṃśumatphale aṃśumatphalāḥ
Vocativeaṃśumatphale aṃśumatphale aṃśumatphalāḥ
Accusativeaṃśumatphalām aṃśumatphale aṃśumatphalāḥ
Instrumentalaṃśumatphalayā aṃśumatphalābhyām aṃśumatphalābhiḥ
Dativeaṃśumatphalāyai aṃśumatphalābhyām aṃśumatphalābhyaḥ
Ablativeaṃśumatphalāyāḥ aṃśumatphalābhyām aṃśumatphalābhyaḥ
Genitiveaṃśumatphalāyāḥ aṃśumatphalayoḥ aṃśumatphalānām
Locativeaṃśumatphalāyām aṃśumatphalayoḥ aṃśumatphalāsu

Adverb -aṃśumatphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria