Declension table of ?aṃśumatī

Deva

FeminineSingularDualPlural
Nominativeaṃśumatī aṃśumatyau aṃśumatyaḥ
Vocativeaṃśumati aṃśumatyau aṃśumatyaḥ
Accusativeaṃśumatīm aṃśumatyau aṃśumatīḥ
Instrumentalaṃśumatyā aṃśumatībhyām aṃśumatībhiḥ
Dativeaṃśumatyai aṃśumatībhyām aṃśumatībhyaḥ
Ablativeaṃśumatyāḥ aṃśumatībhyām aṃśumatībhyaḥ
Genitiveaṃśumatyāḥ aṃśumatyoḥ aṃśumatīnām
Locativeaṃśumatyām aṃśumatyoḥ aṃśumatīṣu

Compound aṃśumati - aṃśumatī -

Adverb -aṃśumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria