Declension table of ?aṃśumatā

Deva

FeminineSingularDualPlural
Nominativeaṃśumatā aṃśumate aṃśumatāḥ
Vocativeaṃśumate aṃśumate aṃśumatāḥ
Accusativeaṃśumatām aṃśumate aṃśumatāḥ
Instrumentalaṃśumatayā aṃśumatābhyām aṃśumatābhiḥ
Dativeaṃśumatāyai aṃśumatābhyām aṃśumatābhyaḥ
Ablativeaṃśumatāyāḥ aṃśumatābhyām aṃśumatābhyaḥ
Genitiveaṃśumatāyāḥ aṃśumatayoḥ aṃśumatānām
Locativeaṃśumatāyām aṃśumatayoḥ aṃśumatāsu

Adverb -aṃśumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria