Declension table of ?aṃśumālin

Deva

MasculineSingularDualPlural
Nominativeaṃśumālī aṃśumālinau aṃśumālinaḥ
Vocativeaṃśumālin aṃśumālinau aṃśumālinaḥ
Accusativeaṃśumālinam aṃśumālinau aṃśumālinaḥ
Instrumentalaṃśumālinā aṃśumālibhyām aṃśumālibhiḥ
Dativeaṃśumāline aṃśumālibhyām aṃśumālibhyaḥ
Ablativeaṃśumālinaḥ aṃśumālibhyām aṃśumālibhyaḥ
Genitiveaṃśumālinaḥ aṃśumālinoḥ aṃśumālinām
Locativeaṃśumālini aṃśumālinoḥ aṃśumāliṣu

Compound aṃśumāli -

Adverb -aṃśumāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria