Declension table of ?aṃśudhara

Deva

MasculineSingularDualPlural
Nominativeaṃśudharaḥ aṃśudharau aṃśudharāḥ
Vocativeaṃśudhara aṃśudharau aṃśudharāḥ
Accusativeaṃśudharam aṃśudharau aṃśudharān
Instrumentalaṃśudhareṇa aṃśudharābhyām aṃśudharaiḥ aṃśudharebhiḥ
Dativeaṃśudharāya aṃśudharābhyām aṃśudharebhyaḥ
Ablativeaṃśudharāt aṃśudharābhyām aṃśudharebhyaḥ
Genitiveaṃśudharasya aṃśudharayoḥ aṃśudharāṇām
Locativeaṃśudhare aṃśudharayoḥ aṃśudhareṣu

Compound aṃśudhara -

Adverb -aṃśudharam -aṃśudharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria