Declension table of ?aṃśudhāraya

Deva

MasculineSingularDualPlural
Nominativeaṃśudhārayaḥ aṃśudhārayau aṃśudhārayāḥ
Vocativeaṃśudhāraya aṃśudhārayau aṃśudhārayāḥ
Accusativeaṃśudhārayam aṃśudhārayau aṃśudhārayān
Instrumentalaṃśudhārayeṇa aṃśudhārayābhyām aṃśudhārayaiḥ aṃśudhārayebhiḥ
Dativeaṃśudhārayāya aṃśudhārayābhyām aṃśudhārayebhyaḥ
Ablativeaṃśudhārayāt aṃśudhārayābhyām aṃśudhārayebhyaḥ
Genitiveaṃśudhārayasya aṃśudhārayayoḥ aṃśudhārayāṇām
Locativeaṃśudhāraye aṃśudhārayayoḥ aṃśudhārayeṣu

Compound aṃśudhāraya -

Adverb -aṃśudhārayam -aṃśudhārayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria